Declension table of ?śrutavadanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutavadanam | śrutavadane | śrutavadanāni |
Vocative | śrutavadana | śrutavadane | śrutavadanāni |
Accusative | śrutavadanam | śrutavadane | śrutavadanāni |
Instrumental | śrutavadanena | śrutavadanābhyām | śrutavadanaiḥ |
Dative | śrutavadanāya | śrutavadanābhyām | śrutavadanebhyaḥ |
Ablative | śrutavadanāt | śrutavadanābhyām | śrutavadanebhyaḥ |
Genitive | śrutavadanasya | śrutavadanayoḥ | śrutavadanānām |
Locative | śrutavadane | śrutavadanayoḥ | śrutavadaneṣu |