Declension table of ?śrutārthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutārtham | śrutārthe | śrutārthāni |
Vocative | śrutārtha | śrutārthe | śrutārthāni |
Accusative | śrutārtham | śrutārthe | śrutārthāni |
Instrumental | śrutārthena | śrutārthābhyām | śrutārthaiḥ |
Dative | śrutārthāya | śrutārthābhyām | śrutārthebhyaḥ |
Ablative | śrutārthāt | śrutārthābhyām | śrutārthebhyaḥ |
Genitive | śrutārthasya | śrutārthayoḥ | śrutārthānām |
Locative | śrutārthe | śrutārthayoḥ | śrutārtheṣu |