Declension table of ?śroṇiphalakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śroṇiphalakam | śroṇiphalake | śroṇiphalakāni |
Vocative | śroṇiphalaka | śroṇiphalake | śroṇiphalakāni |
Accusative | śroṇiphalakam | śroṇiphalake | śroṇiphalakāni |
Instrumental | śroṇiphalakena | śroṇiphalakābhyām | śroṇiphalakaiḥ |
Dative | śroṇiphalakāya | śroṇiphalakābhyām | śroṇiphalakebhyaḥ |
Ablative | śroṇiphalakāt | śroṇiphalakābhyām | śroṇiphalakebhyaḥ |
Genitive | śroṇiphalakasya | śroṇiphalakayoḥ | śroṇiphalakānām |
Locative | śroṇiphalake | śroṇiphalakayoḥ | śroṇiphalakeṣu |