Declension table of ?ślathabandhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ślathabandhanam | ślathabandhane | ślathabandhanāni |
Vocative | ślathabandhana | ślathabandhane | ślathabandhanāni |
Accusative | ślathabandhanam | ślathabandhane | ślathabandhanāni |
Instrumental | ślathabandhanena | ślathabandhanābhyām | ślathabandhanaiḥ |
Dative | ślathabandhanāya | ślathabandhanābhyām | ślathabandhanebhyaḥ |
Ablative | ślathabandhanāt | ślathabandhanābhyām | ślathabandhanebhyaḥ |
Genitive | ślathabandhanasya | ślathabandhanayoḥ | ślathabandhanānām |
Locative | ślathabandhane | ślathabandhanayoḥ | ślathabandhaneṣu |