Declension table of ?śiśvidānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśvidānam | śiśvidāne | śiśvidānāni |
Vocative | śiśvidāna | śiśvidāne | śiśvidānāni |
Accusative | śiśvidānam | śiśvidāne | śiśvidānāni |
Instrumental | śiśvidānena | śiśvidānābhyām | śiśvidānaiḥ |
Dative | śiśvidānāya | śiśvidānābhyām | śiśvidānebhyaḥ |
Ablative | śiśvidānāt | śiśvidānābhyām | śiśvidānebhyaḥ |
Genitive | śiśvidānasya | śiśvidānayoḥ | śiśvidānānām |
Locative | śiśvidāne | śiśvidānayoḥ | śiśvidāneṣu |