Declension table of ?śiśirāṃśuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśirāṃśu | śiśirāṃśunī | śiśirāṃśūni |
Vocative | śiśirāṃśu | śiśirāṃśunī | śiśirāṃśūni |
Accusative | śiśirāṃśu | śiśirāṃśunī | śiśirāṃśūni |
Instrumental | śiśirāṃśunā | śiśirāṃśubhyām | śiśirāṃśubhiḥ |
Dative | śiśirāṃśune | śiśirāṃśubhyām | śiśirāṃśubhyaḥ |
Ablative | śiśirāṃśunaḥ | śiśirāṃśubhyām | śiśirāṃśubhyaḥ |
Genitive | śiśirāṃśunaḥ | śiśirāṃśunoḥ | śiśirāṃśūnām |
Locative | śiśirāṃśuni | śiśirāṃśunoḥ | śiśirāṃśuṣu |