Declension table of ?śivapadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivapadam | śivapade | śivapadāni |
Vocative | śivapada | śivapade | śivapadāni |
Accusative | śivapadam | śivapade | śivapadāni |
Instrumental | śivapadena | śivapadābhyām | śivapadaiḥ |
Dative | śivapadāya | śivapadābhyām | śivapadebhyaḥ |
Ablative | śivapadāt | śivapadābhyām | śivapadebhyaḥ |
Genitive | śivapadasya | śivapadayoḥ | śivapadānām |
Locative | śivapade | śivapadayoḥ | śivapadeṣu |