Declension table of ?śivapada

Deva

NeuterSingularDualPlural
Nominativeśivapadam śivapade śivapadāni
Vocativeśivapada śivapade śivapadāni
Accusativeśivapadam śivapade śivapadāni
Instrumentalśivapadena śivapadābhyām śivapadaiḥ
Dativeśivapadāya śivapadābhyām śivapadebhyaḥ
Ablativeśivapadāt śivapadābhyām śivapadebhyaḥ
Genitiveśivapadasya śivapadayoḥ śivapadānām
Locativeśivapade śivapadayoḥ śivapadeṣu

Compound śivapada -

Adverb -śivapadam -śivapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria