Declension table of ?śivagaṇapuraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivagaṇapuram | śivagaṇapure | śivagaṇapurāṇi |
Vocative | śivagaṇapura | śivagaṇapure | śivagaṇapurāṇi |
Accusative | śivagaṇapuram | śivagaṇapure | śivagaṇapurāṇi |
Instrumental | śivagaṇapureṇa | śivagaṇapurābhyām | śivagaṇapuraiḥ |
Dative | śivagaṇapurāya | śivagaṇapurābhyām | śivagaṇapurebhyaḥ |
Ablative | śivagaṇapurāt | śivagaṇapurābhyām | śivagaṇapurebhyaḥ |
Genitive | śivagaṇapurasya | śivagaṇapurayoḥ | śivagaṇapurāṇām |
Locative | śivagaṇapure | śivagaṇapurayoḥ | śivagaṇapureṣu |