Declension table of ?śivadevaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivadevam | śivadeve | śivadevāni |
Vocative | śivadeva | śivadeve | śivadevāni |
Accusative | śivadevam | śivadeve | śivadevāni |
Instrumental | śivadevena | śivadevābhyām | śivadevaiḥ |
Dative | śivadevāya | śivadevābhyām | śivadevebhyaḥ |
Ablative | śivadevāt | śivadevābhyām | śivadevebhyaḥ |
Genitive | śivadevasya | śivadevayoḥ | śivadevānām |
Locative | śivadeve | śivadevayoḥ | śivadeveṣu |