Declension table of ?śivabhārataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivabhāratam | śivabhārate | śivabhāratāni |
Vocative | śivabhārata | śivabhārate | śivabhāratāni |
Accusative | śivabhāratam | śivabhārate | śivabhāratāni |
Instrumental | śivabhāratena | śivabhāratābhyām | śivabhārataiḥ |
Dative | śivabhāratāya | śivabhāratābhyām | śivabhāratebhyaḥ |
Ablative | śivabhāratāt | śivabhāratābhyām | śivabhāratebhyaḥ |
Genitive | śivabhāratasya | śivabhāratayoḥ | śivabhāratānām |
Locative | śivabhārate | śivabhāratayoḥ | śivabhārateṣu |