Declension table of ?śitiṅga

Deva

NeuterSingularDualPlural
Nominativeśitiṅgam śitiṅge śitiṅgāni
Vocativeśitiṅga śitiṅge śitiṅgāni
Accusativeśitiṅgam śitiṅge śitiṅgāni
Instrumentalśitiṅgena śitiṅgābhyām śitiṅgaiḥ
Dativeśitiṅgāya śitiṅgābhyām śitiṅgebhyaḥ
Ablativeśitiṅgāt śitiṅgābhyām śitiṅgebhyaḥ
Genitiveśitiṅgasya śitiṅgayoḥ śitiṅgānām
Locativeśitiṅge śitiṅgayoḥ śitiṅgeṣu

Compound śitiṅga -

Adverb -śitiṅgam -śitiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria