Declension table of ?śīlaguptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śīlaguptam | śīlagupte | śīlaguptāni |
Vocative | śīlagupta | śīlagupte | śīlaguptāni |
Accusative | śīlaguptam | śīlagupte | śīlaguptāni |
Instrumental | śīlaguptena | śīlaguptābhyām | śīlaguptaiḥ |
Dative | śīlaguptāya | śīlaguptābhyām | śīlaguptebhyaḥ |
Ablative | śīlaguptāt | śīlaguptābhyām | śīlaguptebhyaḥ |
Genitive | śīlaguptasya | śīlaguptayoḥ | śīlaguptānām |
Locative | śīlagupte | śīlaguptayoḥ | śīlagupteṣu |