Declension table of ?śīghrocca

Deva

NeuterSingularDualPlural
Nominativeśīghroccam śīghrocce śīghroccāni
Vocativeśīghrocca śīghrocce śīghroccāni
Accusativeśīghroccam śīghrocce śīghroccāni
Instrumentalśīghroccena śīghroccābhyām śīghroccaiḥ
Dativeśīghroccāya śīghroccābhyām śīghroccebhyaḥ
Ablativeśīghroccāt śīghroccābhyām śīghroccebhyaḥ
Genitiveśīghroccasya śīghroccayoḥ śīghroccānām
Locativeśīghrocce śīghroccayoḥ śīghrocceṣu

Compound śīghrocca -

Adverb -śīghroccam -śīghroccāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria