Declension table of ?śiṣyapradeya

Deva

NeuterSingularDualPlural
Nominativeśiṣyapradeyam śiṣyapradeye śiṣyapradeyāni
Vocativeśiṣyapradeya śiṣyapradeye śiṣyapradeyāni
Accusativeśiṣyapradeyam śiṣyapradeye śiṣyapradeyāni
Instrumentalśiṣyapradeyena śiṣyapradeyābhyām śiṣyapradeyaiḥ
Dativeśiṣyapradeyāya śiṣyapradeyābhyām śiṣyapradeyebhyaḥ
Ablativeśiṣyapradeyāt śiṣyapradeyābhyām śiṣyapradeyebhyaḥ
Genitiveśiṣyapradeyasya śiṣyapradeyayoḥ śiṣyapradeyānām
Locativeśiṣyapradeye śiṣyapradeyayoḥ śiṣyapradeyeṣu

Compound śiṣyapradeya -

Adverb -śiṣyapradeyam -śiṣyapradeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria