Declension table of ?śiṣṭasammataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣṭasammatam | śiṣṭasammate | śiṣṭasammatāni |
Vocative | śiṣṭasammata | śiṣṭasammate | śiṣṭasammatāni |
Accusative | śiṣṭasammatam | śiṣṭasammate | śiṣṭasammatāni |
Instrumental | śiṣṭasammatena | śiṣṭasammatābhyām | śiṣṭasammataiḥ |
Dative | śiṣṭasammatāya | śiṣṭasammatābhyām | śiṣṭasammatebhyaḥ |
Ablative | śiṣṭasammatāt | śiṣṭasammatābhyām | śiṣṭasammatebhyaḥ |
Genitive | śiṣṭasammatasya | śiṣṭasammatayoḥ | śiṣṭasammatānām |
Locative | śiṣṭasammate | śiṣṭasammatayoḥ | śiṣṭasammateṣu |