Declension table of ?śavācchādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śavācchādanam | śavācchādane | śavācchādanāni |
Vocative | śavācchādana | śavācchādane | śavācchādanāni |
Accusative | śavācchādanam | śavācchādane | śavācchādanāni |
Instrumental | śavācchādanena | śavācchādanābhyām | śavācchādanaiḥ |
Dative | śavācchādanāya | śavācchādanābhyām | śavācchādanebhyaḥ |
Ablative | śavācchādanāt | śavācchādanābhyām | śavācchādanebhyaḥ |
Genitive | śavācchādanasya | śavācchādanayoḥ | śavācchādanānām |
Locative | śavācchādane | śavācchādanayoḥ | śavācchādaneṣu |