Declension table of ?śatayajñacāpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatayajñacāpam | śatayajñacāpe | śatayajñacāpāni |
Vocative | śatayajñacāpa | śatayajñacāpe | śatayajñacāpāni |
Accusative | śatayajñacāpam | śatayajñacāpe | śatayajñacāpāni |
Instrumental | śatayajñacāpena | śatayajñacāpābhyām | śatayajñacāpaiḥ |
Dative | śatayajñacāpāya | śatayajñacāpābhyām | śatayajñacāpebhyaḥ |
Ablative | śatayajñacāpāt | śatayajñacāpābhyām | śatayajñacāpebhyaḥ |
Genitive | śatayajñacāpasya | śatayajñacāpayoḥ | śatayajñacāpānām |
Locative | śatayajñacāpe | śatayajñacāpayoḥ | śatayajñacāpeṣu |