Declension table of ?śatapattranivāsaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatapattranivāsam | śatapattranivāse | śatapattranivāsāni |
Vocative | śatapattranivāsa | śatapattranivāse | śatapattranivāsāni |
Accusative | śatapattranivāsam | śatapattranivāse | śatapattranivāsāni |
Instrumental | śatapattranivāsena | śatapattranivāsābhyām | śatapattranivāsaiḥ |
Dative | śatapattranivāsāya | śatapattranivāsābhyām | śatapattranivāsebhyaḥ |
Ablative | śatapattranivāsāt | śatapattranivāsābhyām | śatapattranivāsebhyaḥ |
Genitive | śatapattranivāsasya | śatapattranivāsayoḥ | śatapattranivāsānām |
Locative | śatapattranivāse | śatapattranivāsayoḥ | śatapattranivāseṣu |