Declension table of ?śatapadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatapadam | śatapade | śatapadāni |
Vocative | śatapada | śatapade | śatapadāni |
Accusative | śatapadam | śatapade | śatapadāni |
Instrumental | śatapadena | śatapadābhyām | śatapadaiḥ |
Dative | śatapadāya | śatapadābhyām | śatapadebhyaḥ |
Ablative | śatapadāt | śatapadābhyām | śatapadebhyaḥ |
Genitive | śatapadasya | śatapadayoḥ | śatapadānām |
Locative | śatapade | śatapadayoḥ | śatapadeṣu |