Declension table of śatakratuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatakratu | śatakratunī | śatakratūni |
Vocative | śatakratu | śatakratunī | śatakratūni |
Accusative | śatakratu | śatakratunī | śatakratūni |
Instrumental | śatakratunā | śatakratubhyām | śatakratubhiḥ |
Dative | śatakratune | śatakratubhyām | śatakratubhyaḥ |
Ablative | śatakratunaḥ | śatakratubhyām | śatakratubhyaḥ |
Genitive | śatakratunaḥ | śatakratunoḥ | śatakratūnām |
Locative | śatakratuni | śatakratunoḥ | śatakratuṣu |