Declension table of ?śatadvayīprāyaścittaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatadvayīprāyaścittam | śatadvayīprāyaścitte | śatadvayīprāyaścittāni |
Vocative | śatadvayīprāyaścitta | śatadvayīprāyaścitte | śatadvayīprāyaścittāni |
Accusative | śatadvayīprāyaścittam | śatadvayīprāyaścitte | śatadvayīprāyaścittāni |
Instrumental | śatadvayīprāyaścittena | śatadvayīprāyaścittābhyām | śatadvayīprāyaścittaiḥ |
Dative | śatadvayīprāyaścittāya | śatadvayīprāyaścittābhyām | śatadvayīprāyaścittebhyaḥ |
Ablative | śatadvayīprāyaścittāt | śatadvayīprāyaścittābhyām | śatadvayīprāyaścittebhyaḥ |
Genitive | śatadvayīprāyaścittasya | śatadvayīprāyaścittayoḥ | śatadvayīprāyaścittānām |
Locative | śatadvayīprāyaścitte | śatadvayīprāyaścittayoḥ | śatadvayīprāyaścitteṣu |