Declension table of ?śatadvāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatadvāram | śatadvāre | śatadvārāṇi |
Vocative | śatadvāra | śatadvāre | śatadvārāṇi |
Accusative | śatadvāram | śatadvāre | śatadvārāṇi |
Instrumental | śatadvāreṇa | śatadvārābhyām | śatadvāraiḥ |
Dative | śatadvārāya | śatadvārābhyām | śatadvārebhyaḥ |
Ablative | śatadvārāt | śatadvārābhyām | śatadvārebhyaḥ |
Genitive | śatadvārasya | śatadvārayoḥ | śatadvārāṇām |
Locative | śatadvāre | śatadvārayoḥ | śatadvāreṣu |