Declension table of ?śarasandhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śarasandhānam | śarasandhāne | śarasandhānāni |
Vocative | śarasandhāna | śarasandhāne | śarasandhānāni |
Accusative | śarasandhānam | śarasandhāne | śarasandhānāni |
Instrumental | śarasandhānena | śarasandhānābhyām | śarasandhānaiḥ |
Dative | śarasandhānāya | śarasandhānābhyām | śarasandhānebhyaḥ |
Ablative | śarasandhānāt | śarasandhānābhyām | śarasandhānebhyaḥ |
Genitive | śarasandhānasya | śarasandhānayoḥ | śarasandhānānām |
Locative | śarasandhāne | śarasandhānayoḥ | śarasandhāneṣu |