Declension table of ?śarādānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śarādānam | śarādāne | śarādānāni |
Vocative | śarādāna | śarādāne | śarādānāni |
Accusative | śarādānam | śarādāne | śarādānāni |
Instrumental | śarādānena | śarādānābhyām | śarādānaiḥ |
Dative | śarādānāya | śarādānābhyām | śarādānebhyaḥ |
Ablative | śarādānāt | śarādānābhyām | śarādānebhyaḥ |
Genitive | śarādānasya | śarādānayoḥ | śarādānānām |
Locative | śarādāne | śarādānayoḥ | śarādāneṣu |