Declension table of ?śamaśamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śamaśamam | śamaśame | śamaśamāni |
Vocative | śamaśama | śamaśame | śamaśamāni |
Accusative | śamaśamam | śamaśame | śamaśamāni |
Instrumental | śamaśamena | śamaśamābhyām | śamaśamaiḥ |
Dative | śamaśamāya | śamaśamābhyām | śamaśamebhyaḥ |
Ablative | śamaśamāt | śamaśamābhyām | śamaśamebhyaḥ |
Genitive | śamaśamasya | śamaśamayoḥ | śamaśamānām |
Locative | śamaśame | śamaśamayoḥ | śamaśameṣu |