Declension table of ?śalyavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śalyavat | śalyavantī śalyavatī | śalyavanti |
Vocative | śalyavat | śalyavantī śalyavatī | śalyavanti |
Accusative | śalyavat | śalyavantī śalyavatī | śalyavanti |
Instrumental | śalyavatā | śalyavadbhyām | śalyavadbhiḥ |
Dative | śalyavate | śalyavadbhyām | śalyavadbhyaḥ |
Ablative | śalyavataḥ | śalyavadbhyām | śalyavadbhyaḥ |
Genitive | śalyavataḥ | śalyavatoḥ | śalyavatām |
Locative | śalyavati | śalyavatoḥ | śalyavatsu |