Declension table of ?śakyatamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śakyatamam | śakyatame | śakyatamāni |
Vocative | śakyatama | śakyatame | śakyatamāni |
Accusative | śakyatamam | śakyatame | śakyatamāni |
Instrumental | śakyatamena | śakyatamābhyām | śakyatamaiḥ |
Dative | śakyatamāya | śakyatamābhyām | śakyatamebhyaḥ |
Ablative | śakyatamāt | śakyatamābhyām | śakyatamebhyaḥ |
Genitive | śakyatamasya | śakyatamayoḥ | śakyatamānām |
Locative | śakyatame | śakyatamayoḥ | śakyatameṣu |