Declension table of ?śaivāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśaivāṣṭakam śaivāṣṭake śaivāṣṭakāni
Vocativeśaivāṣṭaka śaivāṣṭake śaivāṣṭakāni
Accusativeśaivāṣṭakam śaivāṣṭake śaivāṣṭakāni
Instrumentalśaivāṣṭakena śaivāṣṭakābhyām śaivāṣṭakaiḥ
Dativeśaivāṣṭakāya śaivāṣṭakābhyām śaivāṣṭakebhyaḥ
Ablativeśaivāṣṭakāt śaivāṣṭakābhyām śaivāṣṭakebhyaḥ
Genitiveśaivāṣṭakasya śaivāṣṭakayoḥ śaivāṣṭakānām
Locativeśaivāṣṭake śaivāṣṭakayoḥ śaivāṣṭakeṣu

Compound śaivāṣṭaka -

Adverb -śaivāṣṭakam -śaivāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria