Declension table of ?śaivāṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaivāṣṭakam | śaivāṣṭake | śaivāṣṭakāni |
Vocative | śaivāṣṭaka | śaivāṣṭake | śaivāṣṭakāni |
Accusative | śaivāṣṭakam | śaivāṣṭake | śaivāṣṭakāni |
Instrumental | śaivāṣṭakena | śaivāṣṭakābhyām | śaivāṣṭakaiḥ |
Dative | śaivāṣṭakāya | śaivāṣṭakābhyām | śaivāṣṭakebhyaḥ |
Ablative | śaivāṣṭakāt | śaivāṣṭakābhyām | śaivāṣṭakebhyaḥ |
Genitive | śaivāṣṭakasya | śaivāṣṭakayoḥ | śaivāṣṭakānām |
Locative | śaivāṣṭake | śaivāṣṭakayoḥ | śaivāṣṭakeṣu |