Declension table of ?śaṅkuraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkuram | śaṅkure | śaṅkurāṇi |
Vocative | śaṅkura | śaṅkure | śaṅkurāṇi |
Accusative | śaṅkuram | śaṅkure | śaṅkurāṇi |
Instrumental | śaṅkureṇa | śaṅkurābhyām | śaṅkuraiḥ |
Dative | śaṅkurāya | śaṅkurābhyām | śaṅkurebhyaḥ |
Ablative | śaṅkurāt | śaṅkurābhyām | śaṅkurebhyaḥ |
Genitive | śaṅkurasya | śaṅkurayoḥ | śaṅkurāṇām |
Locative | śaṅkure | śaṅkurayoḥ | śaṅkureṣu |