Declension table of ?śaṅkhapuṣpīśṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkhapuṣpīśṛtam | śaṅkhapuṣpīśṛte | śaṅkhapuṣpīśṛtāni |
Vocative | śaṅkhapuṣpīśṛta | śaṅkhapuṣpīśṛte | śaṅkhapuṣpīśṛtāni |
Accusative | śaṅkhapuṣpīśṛtam | śaṅkhapuṣpīśṛte | śaṅkhapuṣpīśṛtāni |
Instrumental | śaṅkhapuṣpīśṛtena | śaṅkhapuṣpīśṛtābhyām | śaṅkhapuṣpīśṛtaiḥ |
Dative | śaṅkhapuṣpīśṛtāya | śaṅkhapuṣpīśṛtābhyām | śaṅkhapuṣpīśṛtebhyaḥ |
Ablative | śaṅkhapuṣpīśṛtāt | śaṅkhapuṣpīśṛtābhyām | śaṅkhapuṣpīśṛtebhyaḥ |
Genitive | śaṅkhapuṣpīśṛtasya | śaṅkhapuṣpīśṛtayoḥ | śaṅkhapuṣpīśṛtānām |
Locative | śaṅkhapuṣpīśṛte | śaṅkhapuṣpīśṛtayoḥ | śaṅkhapuṣpīśṛteṣu |