Declension table of ?śaṅkhacakrapāṇiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkhacakrapāṇi | śaṅkhacakrapāṇinī | śaṅkhacakrapāṇīni |
Vocative | śaṅkhacakrapāṇi | śaṅkhacakrapāṇinī | śaṅkhacakrapāṇīni |
Accusative | śaṅkhacakrapāṇi | śaṅkhacakrapāṇinī | śaṅkhacakrapāṇīni |
Instrumental | śaṅkhacakrapāṇinā | śaṅkhacakrapāṇibhyām | śaṅkhacakrapāṇibhiḥ |
Dative | śaṅkhacakrapāṇine | śaṅkhacakrapāṇibhyām | śaṅkhacakrapāṇibhyaḥ |
Ablative | śaṅkhacakrapāṇinaḥ | śaṅkhacakrapāṇibhyām | śaṅkhacakrapāṇibhyaḥ |
Genitive | śaṅkhacakrapāṇinaḥ | śaṅkhacakrapāṇinoḥ | śaṅkhacakrapāṇīnām |
Locative | śaṅkhacakrapāṇini | śaṅkhacakrapāṇinoḥ | śaṅkhacakrapāṇiṣu |