Declension table of ?śaṅkhāluDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkhālu | śaṅkhālunī | śaṅkhālūni |
Vocative | śaṅkhālu | śaṅkhālunī | śaṅkhālūni |
Accusative | śaṅkhālu | śaṅkhālunī | śaṅkhālūni |
Instrumental | śaṅkhālunā | śaṅkhālubhyām | śaṅkhālubhiḥ |
Dative | śaṅkhālune | śaṅkhālubhyām | śaṅkhālubhyaḥ |
Ablative | śaṅkhālunaḥ | śaṅkhālubhyām | śaṅkhālubhyaḥ |
Genitive | śaṅkhālunaḥ | śaṅkhālunoḥ | śaṅkhālūnām |
Locative | śaṅkhāluni | śaṅkhālunoḥ | śaṅkhāluṣu |