Declension table of ?śātamāna

Deva

NeuterSingularDualPlural
Nominativeśātamānam śātamāne śātamānāni
Vocativeśātamāna śātamāne śātamānāni
Accusativeśātamānam śātamāne śātamānāni
Instrumentalśātamānena śātamānābhyām śātamānaiḥ
Dativeśātamānāya śātamānābhyām śātamānebhyaḥ
Ablativeśātamānāt śātamānābhyām śātamānebhyaḥ
Genitiveśātamānasya śātamānayoḥ śātamānānām
Locativeśātamāne śātamānayoḥ śātamāneṣu

Compound śātamāna -

Adverb -śātamānam -śātamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria