Declension table of ?śātabhiṣajaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śātabhiṣajam | śātabhiṣaje | śātabhiṣajāni |
Vocative | śātabhiṣaja | śātabhiṣaje | śātabhiṣajāni |
Accusative | śātabhiṣajam | śātabhiṣaje | śātabhiṣajāni |
Instrumental | śātabhiṣajena | śātabhiṣajābhyām | śātabhiṣajaiḥ |
Dative | śātabhiṣajāya | śātabhiṣajābhyām | śātabhiṣajebhyaḥ |
Ablative | śātabhiṣajāt | śātabhiṣajābhyām | śātabhiṣajebhyaḥ |
Genitive | śātabhiṣajasya | śātabhiṣajayoḥ | śātabhiṣajānām |
Locative | śātabhiṣaje | śātabhiṣajayoḥ | śātabhiṣajeṣu |