Declension table of ?śātātapīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śātātapīyam | śātātapīye | śātātapīyāni |
Vocative | śātātapīya | śātātapīye | śātātapīyāni |
Accusative | śātātapīyam | śātātapīye | śātātapīyāni |
Instrumental | śātātapīyena | śātātapīyābhyām | śātātapīyaiḥ |
Dative | śātātapīyāya | śātātapīyābhyām | śātātapīyebhyaḥ |
Ablative | śātātapīyāt | śātātapīyābhyām | śātātapīyebhyaḥ |
Genitive | śātātapīyasya | śātātapīyayoḥ | śātātapīyānām |
Locative | śātātapīye | śātātapīyayoḥ | śātātapīyeṣu |