Declension table of ?śātātapīya

Deva

NeuterSingularDualPlural
Nominativeśātātapīyam śātātapīye śātātapīyāni
Vocativeśātātapīya śātātapīye śātātapīyāni
Accusativeśātātapīyam śātātapīye śātātapīyāni
Instrumentalśātātapīyena śātātapīyābhyām śātātapīyaiḥ
Dativeśātātapīyāya śātātapīyābhyām śātātapīyebhyaḥ
Ablativeśātātapīyāt śātātapīyābhyām śātātapīyebhyaḥ
Genitiveśātātapīyasya śātātapīyayoḥ śātātapīyānām
Locativeśātātapīye śātātapīyayoḥ śātātapīyeṣu

Compound śātātapīya -

Adverb -śātātapīyam -śātātapīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria