Declension table of ?śāntināthapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśāntināthapurāṇam śāntināthapurāṇe śāntināthapurāṇāni
Vocativeśāntināthapurāṇa śāntināthapurāṇe śāntināthapurāṇāni
Accusativeśāntināthapurāṇam śāntināthapurāṇe śāntināthapurāṇāni
Instrumentalśāntināthapurāṇena śāntināthapurāṇābhyām śāntināthapurāṇaiḥ
Dativeśāntināthapurāṇāya śāntināthapurāṇābhyām śāntināthapurāṇebhyaḥ
Ablativeśāntināthapurāṇāt śāntināthapurāṇābhyām śāntināthapurāṇebhyaḥ
Genitiveśāntināthapurāṇasya śāntināthapurāṇayoḥ śāntināthapurāṇānām
Locativeśāntināthapurāṇe śāntināthapurāṇayoḥ śāntināthapurāṇeṣu

Compound śāntināthapurāṇa -

Adverb -śāntināthapurāṇam -śāntināthapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria