Declension table of ?śāntikartṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntikartṛ | śāntikartṛṇī | śāntikartṝṇi |
Vocative | śāntikartṛ | śāntikartṛṇī | śāntikartṝṇi |
Accusative | śāntikartṛ | śāntikartṛṇī | śāntikartṝṇi |
Instrumental | śāntikartṛṇā | śāntikartṛbhyām | śāntikartṛbhiḥ |
Dative | śāntikartṛṇe | śāntikartṛbhyām | śāntikartṛbhyaḥ |
Ablative | śāntikartṛṇaḥ | śāntikartṛbhyām | śāntikartṛbhyaḥ |
Genitive | śāntikartṛṇaḥ | śāntikartṛṇoḥ | śāntikartṝṇām |
Locative | śāntikartṛṇi | śāntikartṛṇoḥ | śāntikartṛṣu |