Declension table of ?śāntikarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntikarma | śāntikarmaṇī | śāntikarmāṇi |
Vocative | śāntikarman śāntikarma | śāntikarmaṇī | śāntikarmāṇi |
Accusative | śāntikarma | śāntikarmaṇī | śāntikarmāṇi |
Instrumental | śāntikarmaṇā | śāntikarmabhyām | śāntikarmabhiḥ |
Dative | śāntikarmaṇe | śāntikarmabhyām | śāntikarmabhyaḥ |
Ablative | śāntikarmaṇaḥ | śāntikarmabhyām | śāntikarmabhyaḥ |
Genitive | śāntikarmaṇaḥ | śāntikarmaṇoḥ | śāntikarmaṇām |
Locative | śāntikarmaṇi | śāntikarmaṇoḥ | śāntikarmasu |