Declension table of ?śāntikaraṇa

Deva

NeuterSingularDualPlural
Nominativeśāntikaraṇam śāntikaraṇe śāntikaraṇāni
Vocativeśāntikaraṇa śāntikaraṇe śāntikaraṇāni
Accusativeśāntikaraṇam śāntikaraṇe śāntikaraṇāni
Instrumentalśāntikaraṇena śāntikaraṇābhyām śāntikaraṇaiḥ
Dativeśāntikaraṇāya śāntikaraṇābhyām śāntikaraṇebhyaḥ
Ablativeśāntikaraṇāt śāntikaraṇābhyām śāntikaraṇebhyaḥ
Genitiveśāntikaraṇasya śāntikaraṇayoḥ śāntikaraṇānām
Locativeśāntikaraṇe śāntikaraṇayoḥ śāntikaraṇeṣu

Compound śāntikaraṇa -

Adverb -śāntikaraṇam -śāntikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria