Declension table of ?śāntikakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntikakarma | śāntikakarmaṇī | śāntikakarmāṇi |
Vocative | śāntikakarman śāntikakarma | śāntikakarmaṇī | śāntikakarmāṇi |
Accusative | śāntikakarma | śāntikakarmaṇī | śāntikakarmāṇi |
Instrumental | śāntikakarmaṇā | śāntikakarmabhyām | śāntikakarmabhiḥ |
Dative | śāntikakarmaṇe | śāntikakarmabhyām | śāntikakarmabhyaḥ |
Ablative | śāntikakarmaṇaḥ | śāntikakarmabhyām | śāntikakarmabhyaḥ |
Genitive | śāntikakarmaṇaḥ | śāntikakarmaṇoḥ | śāntikakarmaṇām |
Locative | śāntikakarmaṇi | śāntikakarmaṇoḥ | śāntikakarmasu |