Declension table of ?śāntika

Deva

NeuterSingularDualPlural
Nominativeśāntikam śāntike śāntikāni
Vocativeśāntika śāntike śāntikāni
Accusativeśāntikam śāntike śāntikāni
Instrumentalśāntikena śāntikābhyām śāntikaiḥ
Dativeśāntikāya śāntikābhyām śāntikebhyaḥ
Ablativeśāntikāt śāntikābhyām śāntikebhyaḥ
Genitiveśāntikasya śāntikayoḥ śāntikānām
Locativeśāntike śāntikayoḥ śāntikeṣu

Compound śāntika -

Adverb -śāntikam -śāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria