Declension table of ?śāntavivādaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntavivādam | śāntavivāde | śāntavivādāni |
Vocative | śāntavivāda | śāntavivāde | śāntavivādāni |
Accusative | śāntavivādam | śāntavivāde | śāntavivādāni |
Instrumental | śāntavivādena | śāntavivādābhyām | śāntavivādaiḥ |
Dative | śāntavivādāya | śāntavivādābhyām | śāntavivādebhyaḥ |
Ablative | śāntavivādāt | śāntavivādābhyām | śāntavivādebhyaḥ |
Genitive | śāntavivādasya | śāntavivādayoḥ | śāntavivādānām |
Locative | śāntavivāde | śāntavivādayoḥ | śāntavivādeṣu |