Declension table of ?śāntaraśmiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntaraśmi | śāntaraśminī | śāntaraśmīni |
Vocative | śāntaraśmi | śāntaraśminī | śāntaraśmīni |
Accusative | śāntaraśmi | śāntaraśminī | śāntaraśmīni |
Instrumental | śāntaraśminā | śāntaraśmibhyām | śāntaraśmibhiḥ |
Dative | śāntaraśmine | śāntaraśmibhyām | śāntaraśmibhyaḥ |
Ablative | śāntaraśminaḥ | śāntaraśmibhyām | śāntaraśmibhyaḥ |
Genitive | śāntaraśminaḥ | śāntaraśminoḥ | śāntaraśmīnām |
Locative | śāntaraśmini | śāntaraśminoḥ | śāntaraśmiṣu |