Declension table of ?śāntamanasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntamanaḥ | śāntamanasī | śāntamanāṃsi |
Vocative | śāntamanaḥ | śāntamanasī | śāntamanāṃsi |
Accusative | śāntamanaḥ | śāntamanasī | śāntamanāṃsi |
Instrumental | śāntamanasā | śāntamanobhyām | śāntamanobhiḥ |
Dative | śāntamanase | śāntamanobhyām | śāntamanobhyaḥ |
Ablative | śāntamanasaḥ | śāntamanobhyām | śāntamanobhyaḥ |
Genitive | śāntamanasaḥ | śāntamanasoḥ | śāntamanasām |
Locative | śāntamanasi | śāntamanasoḥ | śāntamanaḥsu |