Declension table of ?śāntakrodhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntakrodham | śāntakrodhe | śāntakrodhāni |
Vocative | śāntakrodha | śāntakrodhe | śāntakrodhāni |
Accusative | śāntakrodham | śāntakrodhe | śāntakrodhāni |
Instrumental | śāntakrodhena | śāntakrodhābhyām | śāntakrodhaiḥ |
Dative | śāntakrodhāya | śāntakrodhābhyām | śāntakrodhebhyaḥ |
Ablative | śāntakrodhāt | śāntakrodhābhyām | śāntakrodhebhyaḥ |
Genitive | śāntakrodhasya | śāntakrodhayoḥ | śāntakrodhānām |
Locative | śāntakrodhe | śāntakrodhayoḥ | śāntakrodheṣu |