Declension table of ?śāntahṛdayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntahṛdayam | śāntahṛdaye | śāntahṛdayāni |
Vocative | śāntahṛdaya | śāntahṛdaye | śāntahṛdayāni |
Accusative | śāntahṛdayam | śāntahṛdaye | śāntahṛdayāni |
Instrumental | śāntahṛdayena | śāntahṛdayābhyām | śāntahṛdayaiḥ |
Dative | śāntahṛdayāya | śāntahṛdayābhyām | śāntahṛdayebhyaḥ |
Ablative | śāntahṛdayāt | śāntahṛdayābhyām | śāntahṛdayebhyaḥ |
Genitive | śāntahṛdayasya | śāntahṛdayayoḥ | śāntahṛdayānām |
Locative | śāntahṛdaye | śāntahṛdayayoḥ | śāntahṛdayeṣu |