Declension table of ?śākyavardha

Deva

NeuterSingularDualPlural
Nominativeśākyavardham śākyavardhe śākyavardhāni
Vocativeśākyavardha śākyavardhe śākyavardhāni
Accusativeśākyavardham śākyavardhe śākyavardhāni
Instrumentalśākyavardhena śākyavardhābhyām śākyavardhaiḥ
Dativeśākyavardhāya śākyavardhābhyām śākyavardhebhyaḥ
Ablativeśākyavardhāt śākyavardhābhyām śākyavardhebhyaḥ
Genitiveśākyavardhasya śākyavardhayoḥ śākyavardhānām
Locativeśākyavardhe śākyavardhayoḥ śākyavardheṣu

Compound śākyavardha -

Adverb -śākyavardham -śākyavardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria