Declension table of ?śāktasarvasva

Deva

NeuterSingularDualPlural
Nominativeśāktasarvasvam śāktasarvasve śāktasarvasvāni
Vocativeśāktasarvasva śāktasarvasve śāktasarvasvāni
Accusativeśāktasarvasvam śāktasarvasve śāktasarvasvāni
Instrumentalśāktasarvasvena śāktasarvasvābhyām śāktasarvasvaiḥ
Dativeśāktasarvasvāya śāktasarvasvābhyām śāktasarvasvebhyaḥ
Ablativeśāktasarvasvāt śāktasarvasvābhyām śāktasarvasvebhyaḥ
Genitiveśāktasarvasvasya śāktasarvasvayoḥ śāktasarvasvānām
Locativeśāktasarvasve śāktasarvasvayoḥ śāktasarvasveṣu

Compound śāktasarvasva -

Adverb -śāktasarvasvam -śāktasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria