Declension table of ?śākhāstha

Deva

NeuterSingularDualPlural
Nominativeśākhāstham śākhāsthe śākhāsthāni
Vocativeśākhāstha śākhāsthe śākhāsthāni
Accusativeśākhāstham śākhāsthe śākhāsthāni
Instrumentalśākhāsthena śākhāsthābhyām śākhāsthaiḥ
Dativeśākhāsthāya śākhāsthābhyām śākhāsthebhyaḥ
Ablativeśākhāsthāt śākhāsthābhyām śākhāsthebhyaḥ
Genitiveśākhāsthasya śākhāsthayoḥ śākhāsthānām
Locativeśākhāsthe śākhāsthayoḥ śākhāstheṣu

Compound śākhāstha -

Adverb -śākhāstham -śākhāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria