Declension table of ?śākhāsthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śākhāstham | śākhāsthe | śākhāsthāni |
Vocative | śākhāstha | śākhāsthe | śākhāsthāni |
Accusative | śākhāstham | śākhāsthe | śākhāsthāni |
Instrumental | śākhāsthena | śākhāsthābhyām | śākhāsthaiḥ |
Dative | śākhāsthāya | śākhāsthābhyām | śākhāsthebhyaḥ |
Ablative | śākhāsthāt | śākhāsthābhyām | śākhāsthebhyaḥ |
Genitive | śākhāsthasya | śākhāsthayoḥ | śākhāsthānām |
Locative | śākhāsthe | śākhāsthayoḥ | śākhāstheṣu |