Declension table of ?śākalika

Deva

NeuterSingularDualPlural
Nominativeśākalikam śākalike śākalikāni
Vocativeśākalika śākalike śākalikāni
Accusativeśākalikam śākalike śākalikāni
Instrumentalśākalikena śākalikābhyām śākalikaiḥ
Dativeśākalikāya śākalikābhyām śākalikebhyaḥ
Ablativeśākalikāt śākalikābhyām śākalikebhyaḥ
Genitiveśākalikasya śākalikayoḥ śākalikānām
Locativeśākalike śākalikayoḥ śākalikeṣu

Compound śākalika -

Adverb -śākalikam -śākalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria